Declension table of ?srivta

Deva

NeuterSingularDualPlural
Nominativesrivtam srivte srivtāni
Vocativesrivta srivte srivtāni
Accusativesrivtam srivte srivtāni
Instrumentalsrivtena srivtābhyām srivtaiḥ
Dativesrivtāya srivtābhyām srivtebhyaḥ
Ablativesrivtāt srivtābhyām srivtebhyaḥ
Genitivesrivtasya srivtayoḥ srivtānām
Locativesrivte srivtayoḥ srivteṣu

Compound srivta -

Adverb -srivtam -srivtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria