Declension table of ?sreviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesreviṣyamāṇaḥ sreviṣyamāṇau sreviṣyamāṇāḥ
Vocativesreviṣyamāṇa sreviṣyamāṇau sreviṣyamāṇāḥ
Accusativesreviṣyamāṇam sreviṣyamāṇau sreviṣyamāṇān
Instrumentalsreviṣyamāṇena sreviṣyamāṇābhyām sreviṣyamāṇaiḥ sreviṣyamāṇebhiḥ
Dativesreviṣyamāṇāya sreviṣyamāṇābhyām sreviṣyamāṇebhyaḥ
Ablativesreviṣyamāṇāt sreviṣyamāṇābhyām sreviṣyamāṇebhyaḥ
Genitivesreviṣyamāṇasya sreviṣyamāṇayoḥ sreviṣyamāṇānām
Locativesreviṣyamāṇe sreviṣyamāṇayoḥ sreviṣyamāṇeṣu

Compound sreviṣyamāṇa -

Adverb -sreviṣyamāṇam -sreviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria