Declension table of ?srevya

Deva

NeuterSingularDualPlural
Nominativesrevyam srevye srevyāṇi
Vocativesrevya srevye srevyāṇi
Accusativesrevyam srevye srevyāṇi
Instrumentalsrevyeṇa srevyābhyām srevyaiḥ
Dativesrevyāya srevyābhyām srevyebhyaḥ
Ablativesrevyāt srevyābhyām srevyebhyaḥ
Genitivesrevyasya srevyayoḥ srevyāṇām
Locativesrevye srevyayoḥ srevyeṣu

Compound srevya -

Adverb -srevyam -srevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria