Conjugation tables of ?sphuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphuṇḍayāmi sphuṇḍayāvaḥ sphuṇḍayāmaḥ
Secondsphuṇḍayasi sphuṇḍayathaḥ sphuṇḍayatha
Thirdsphuṇḍayati sphuṇḍayataḥ sphuṇḍayanti


MiddleSingularDualPlural
Firstsphuṇḍaye sphuṇḍayāvahe sphuṇḍayāmahe
Secondsphuṇḍayase sphuṇḍayethe sphuṇḍayadhve
Thirdsphuṇḍayate sphuṇḍayete sphuṇḍayante


PassiveSingularDualPlural
Firstsphuṇḍye sphuṇḍyāvahe sphuṇḍyāmahe
Secondsphuṇḍyase sphuṇḍyethe sphuṇḍyadhve
Thirdsphuṇḍyate sphuṇḍyete sphuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstasphuṇḍayam asphuṇḍayāva asphuṇḍayāma
Secondasphuṇḍayaḥ asphuṇḍayatam asphuṇḍayata
Thirdasphuṇḍayat asphuṇḍayatām asphuṇḍayan


MiddleSingularDualPlural
Firstasphuṇḍaye asphuṇḍayāvahi asphuṇḍayāmahi
Secondasphuṇḍayathāḥ asphuṇḍayethām asphuṇḍayadhvam
Thirdasphuṇḍayata asphuṇḍayetām asphuṇḍayanta


PassiveSingularDualPlural
Firstasphuṇḍye asphuṇḍyāvahi asphuṇḍyāmahi
Secondasphuṇḍyathāḥ asphuṇḍyethām asphuṇḍyadhvam
Thirdasphuṇḍyata asphuṇḍyetām asphuṇḍyanta


Optative

ActiveSingularDualPlural
Firstsphuṇḍayeyam sphuṇḍayeva sphuṇḍayema
Secondsphuṇḍayeḥ sphuṇḍayetam sphuṇḍayeta
Thirdsphuṇḍayet sphuṇḍayetām sphuṇḍayeyuḥ


MiddleSingularDualPlural
Firstsphuṇḍayeya sphuṇḍayevahi sphuṇḍayemahi
Secondsphuṇḍayethāḥ sphuṇḍayeyāthām sphuṇḍayedhvam
Thirdsphuṇḍayeta sphuṇḍayeyātām sphuṇḍayeran


PassiveSingularDualPlural
Firstsphuṇḍyeya sphuṇḍyevahi sphuṇḍyemahi
Secondsphuṇḍyethāḥ sphuṇḍyeyāthām sphuṇḍyedhvam
Thirdsphuṇḍyeta sphuṇḍyeyātām sphuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstsphuṇḍayāni sphuṇḍayāva sphuṇḍayāma
Secondsphuṇḍaya sphuṇḍayatam sphuṇḍayata
Thirdsphuṇḍayatu sphuṇḍayatām sphuṇḍayantu


MiddleSingularDualPlural
Firstsphuṇḍayai sphuṇḍayāvahai sphuṇḍayāmahai
Secondsphuṇḍayasva sphuṇḍayethām sphuṇḍayadhvam
Thirdsphuṇḍayatām sphuṇḍayetām sphuṇḍayantām


PassiveSingularDualPlural
Firstsphuṇḍyai sphuṇḍyāvahai sphuṇḍyāmahai
Secondsphuṇḍyasva sphuṇḍyethām sphuṇḍyadhvam
Thirdsphuṇḍyatām sphuṇḍyetām sphuṇḍyantām


Future

ActiveSingularDualPlural
Firstsphuṇḍayiṣyāmi sphuṇḍayiṣyāvaḥ sphuṇḍayiṣyāmaḥ
Secondsphuṇḍayiṣyasi sphuṇḍayiṣyathaḥ sphuṇḍayiṣyatha
Thirdsphuṇḍayiṣyati sphuṇḍayiṣyataḥ sphuṇḍayiṣyanti


MiddleSingularDualPlural
Firstsphuṇḍayiṣye sphuṇḍayiṣyāvahe sphuṇḍayiṣyāmahe
Secondsphuṇḍayiṣyase sphuṇḍayiṣyethe sphuṇḍayiṣyadhve
Thirdsphuṇḍayiṣyate sphuṇḍayiṣyete sphuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphuṇḍayitāsmi sphuṇḍayitāsvaḥ sphuṇḍayitāsmaḥ
Secondsphuṇḍayitāsi sphuṇḍayitāsthaḥ sphuṇḍayitāstha
Thirdsphuṇḍayitā sphuṇḍayitārau sphuṇḍayitāraḥ

Participles

Past Passive Participle
sphuṇḍita m. n. sphuṇḍitā f.

Past Active Participle
sphuṇḍitavat m. n. sphuṇḍitavatī f.

Present Active Participle
sphuṇḍayat m. n. sphuṇḍayantī f.

Present Middle Participle
sphuṇḍayamāna m. n. sphuṇḍayamānā f.

Present Passive Participle
sphuṇḍyamāna m. n. sphuṇḍyamānā f.

Future Active Participle
sphuṇḍayiṣyat m. n. sphuṇḍayiṣyantī f.

Future Middle Participle
sphuṇḍayiṣyamāṇa m. n. sphuṇḍayiṣyamāṇā f.

Future Passive Participle
sphuṇḍayitavya m. n. sphuṇḍayitavyā f.

Future Passive Participle
sphuṇḍya m. n. sphuṇḍyā f.

Future Passive Participle
sphuṇḍanīya m. n. sphuṇḍanīyā f.

Indeclinable forms

Infinitive
sphuṇḍayitum

Absolutive
sphuṇḍayitvā

Absolutive
-sphuṇḍya

Periphrastic Perfect
sphuṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria