Declension table of ?sphuṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativesphuṇḍayamānaḥ sphuṇḍayamānau sphuṇḍayamānāḥ
Vocativesphuṇḍayamāna sphuṇḍayamānau sphuṇḍayamānāḥ
Accusativesphuṇḍayamānam sphuṇḍayamānau sphuṇḍayamānān
Instrumentalsphuṇḍayamānena sphuṇḍayamānābhyām sphuṇḍayamānaiḥ sphuṇḍayamānebhiḥ
Dativesphuṇḍayamānāya sphuṇḍayamānābhyām sphuṇḍayamānebhyaḥ
Ablativesphuṇḍayamānāt sphuṇḍayamānābhyām sphuṇḍayamānebhyaḥ
Genitivesphuṇḍayamānasya sphuṇḍayamānayoḥ sphuṇḍayamānānām
Locativesphuṇḍayamāne sphuṇḍayamānayoḥ sphuṇḍayamāneṣu

Compound sphuṇḍayamāna -

Adverb -sphuṇḍayamānam -sphuṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria