Declension table of ?sphuṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativesphuṇḍayitavyā sphuṇḍayitavye sphuṇḍayitavyāḥ
Vocativesphuṇḍayitavye sphuṇḍayitavye sphuṇḍayitavyāḥ
Accusativesphuṇḍayitavyām sphuṇḍayitavye sphuṇḍayitavyāḥ
Instrumentalsphuṇḍayitavyayā sphuṇḍayitavyābhyām sphuṇḍayitavyābhiḥ
Dativesphuṇḍayitavyāyai sphuṇḍayitavyābhyām sphuṇḍayitavyābhyaḥ
Ablativesphuṇḍayitavyāyāḥ sphuṇḍayitavyābhyām sphuṇḍayitavyābhyaḥ
Genitivesphuṇḍayitavyāyāḥ sphuṇḍayitavyayoḥ sphuṇḍayitavyānām
Locativesphuṇḍayitavyāyām sphuṇḍayitavyayoḥ sphuṇḍayitavyāsu

Adverb -sphuṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria