Declension table of ?sphuṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphuṇḍayiṣyamāṇam sphuṇḍayiṣyamāṇe sphuṇḍayiṣyamāṇāni
Vocativesphuṇḍayiṣyamāṇa sphuṇḍayiṣyamāṇe sphuṇḍayiṣyamāṇāni
Accusativesphuṇḍayiṣyamāṇam sphuṇḍayiṣyamāṇe sphuṇḍayiṣyamāṇāni
Instrumentalsphuṇḍayiṣyamāṇena sphuṇḍayiṣyamāṇābhyām sphuṇḍayiṣyamāṇaiḥ
Dativesphuṇḍayiṣyamāṇāya sphuṇḍayiṣyamāṇābhyām sphuṇḍayiṣyamāṇebhyaḥ
Ablativesphuṇḍayiṣyamāṇāt sphuṇḍayiṣyamāṇābhyām sphuṇḍayiṣyamāṇebhyaḥ
Genitivesphuṇḍayiṣyamāṇasya sphuṇḍayiṣyamāṇayoḥ sphuṇḍayiṣyamāṇānām
Locativesphuṇḍayiṣyamāṇe sphuṇḍayiṣyamāṇayoḥ sphuṇḍayiṣyamāṇeṣu

Compound sphuṇḍayiṣyamāṇa -

Adverb -sphuṇḍayiṣyamāṇam -sphuṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria