Declension table of ?sphuṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativesphuṇḍayitavyam sphuṇḍayitavye sphuṇḍayitavyāni
Vocativesphuṇḍayitavya sphuṇḍayitavye sphuṇḍayitavyāni
Accusativesphuṇḍayitavyam sphuṇḍayitavye sphuṇḍayitavyāni
Instrumentalsphuṇḍayitavyena sphuṇḍayitavyābhyām sphuṇḍayitavyaiḥ
Dativesphuṇḍayitavyāya sphuṇḍayitavyābhyām sphuṇḍayitavyebhyaḥ
Ablativesphuṇḍayitavyāt sphuṇḍayitavyābhyām sphuṇḍayitavyebhyaḥ
Genitivesphuṇḍayitavyasya sphuṇḍayitavyayoḥ sphuṇḍayitavyānām
Locativesphuṇḍayitavye sphuṇḍayitavyayoḥ sphuṇḍayitavyeṣu

Compound sphuṇḍayitavya -

Adverb -sphuṇḍayitavyam -sphuṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria