Declension table of ?sphuṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativesphuṇḍayiṣyan sphuṇḍayiṣyantau sphuṇḍayiṣyantaḥ
Vocativesphuṇḍayiṣyan sphuṇḍayiṣyantau sphuṇḍayiṣyantaḥ
Accusativesphuṇḍayiṣyantam sphuṇḍayiṣyantau sphuṇḍayiṣyataḥ
Instrumentalsphuṇḍayiṣyatā sphuṇḍayiṣyadbhyām sphuṇḍayiṣyadbhiḥ
Dativesphuṇḍayiṣyate sphuṇḍayiṣyadbhyām sphuṇḍayiṣyadbhyaḥ
Ablativesphuṇḍayiṣyataḥ sphuṇḍayiṣyadbhyām sphuṇḍayiṣyadbhyaḥ
Genitivesphuṇḍayiṣyataḥ sphuṇḍayiṣyatoḥ sphuṇḍayiṣyatām
Locativesphuṇḍayiṣyati sphuṇḍayiṣyatoḥ sphuṇḍayiṣyatsu

Compound sphuṇḍayiṣyat -

Adverb -sphuṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria