Conjugation tables of pur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpurāmi purāvaḥ purāmaḥ
Secondpurasi purathaḥ puratha
Thirdpurati purataḥ puranti


MiddleSingularDualPlural
Firstpure purāvahe purāmahe
Secondpurase purethe puradhve
Thirdpurate purete purante


PassiveSingularDualPlural
Firstpurye puryāvahe puryāmahe
Secondpuryase puryethe puryadhve
Thirdpuryate puryete puryante


Imperfect

ActiveSingularDualPlural
Firstapuram apurāva apurāma
Secondapuraḥ apuratam apurata
Thirdapurat apuratām apuran


MiddleSingularDualPlural
Firstapure apurāvahi apurāmahi
Secondapurathāḥ apurethām apuradhvam
Thirdapurata apuretām apuranta


PassiveSingularDualPlural
Firstapurye apuryāvahi apuryāmahi
Secondapuryathāḥ apuryethām apuryadhvam
Thirdapuryata apuryetām apuryanta


Optative

ActiveSingularDualPlural
Firstpureyam pureva purema
Secondpureḥ puretam pureta
Thirdpuret puretām pureyuḥ


MiddleSingularDualPlural
Firstpureya purevahi puremahi
Secondpurethāḥ pureyāthām puredhvam
Thirdpureta pureyātām pureran


PassiveSingularDualPlural
Firstpuryeya puryevahi puryemahi
Secondpuryethāḥ puryeyāthām puryedhvam
Thirdpuryeta puryeyātām puryeran


Imperative

ActiveSingularDualPlural
Firstpurāṇi purāva purāma
Secondpura puratam purata
Thirdpuratu puratām purantu


MiddleSingularDualPlural
Firstpurai purāvahai purāmahai
Secondpurasva purethām puradhvam
Thirdpuratām puretām purantām


PassiveSingularDualPlural
Firstpuryai puryāvahai puryāmahai
Secondpuryasva puryethām puryadhvam
Thirdpuryatām puryetām puryantām


Future

ActiveSingularDualPlural
Firstporiṣyāmi poriṣyāvaḥ poriṣyāmaḥ
Secondporiṣyasi poriṣyathaḥ poriṣyatha
Thirdporiṣyati poriṣyataḥ poriṣyanti


MiddleSingularDualPlural
Firstporiṣye poriṣyāvahe poriṣyāmahe
Secondporiṣyase poriṣyethe poriṣyadhve
Thirdporiṣyate poriṣyete poriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstporitāsmi poritāsvaḥ poritāsmaḥ
Secondporitāsi poritāsthaḥ poritāstha
Thirdporitā poritārau poritāraḥ


Perfect

ActiveSingularDualPlural
Firstpupora pupuriva pupurima
Secondpuporitha pupurathuḥ pupura
Thirdpupora pupuratuḥ pupuruḥ


MiddleSingularDualPlural
Firstpupure pupurivahe pupurimahe
Secondpupuriṣe pupurāthe pupuridhve
Thirdpupure pupurāte pupurire


Benedictive

ActiveSingularDualPlural
Firstpuryāsam puryāsva puryāsma
Secondpuryāḥ puryāstam puryāsta
Thirdpuryāt puryāstām puryāsuḥ

Participles

Past Passive Participle
purta m. n. purtā f.

Past Active Participle
purtavat m. n. purtavatī f.

Present Active Participle
purat m. n. purantī f.

Present Middle Participle
puramāṇa m. n. puramāṇā f.

Present Passive Participle
puryamāṇa m. n. puryamāṇā f.

Future Active Participle
poriṣyat m. n. poriṣyantī f.

Future Middle Participle
poriṣyamāṇa m. n. poriṣyamāṇā f.

Future Passive Participle
poritavya m. n. poritavyā f.

Future Passive Participle
porya m. n. poryā f.

Future Passive Participle
poraṇīya m. n. poraṇīyā f.

Perfect Active Participle
pupurvas m. n. pupuruṣī f.

Perfect Middle Participle
pupurāṇa m. n. pupurāṇā f.

Indeclinable forms

Infinitive
poritum

Absolutive
purtvā

Absolutive
-purya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria