Declension table of ?poriṣyantī

Deva

FeminineSingularDualPlural
Nominativeporiṣyantī poriṣyantyau poriṣyantyaḥ
Vocativeporiṣyanti poriṣyantyau poriṣyantyaḥ
Accusativeporiṣyantīm poriṣyantyau poriṣyantīḥ
Instrumentalporiṣyantyā poriṣyantībhyām poriṣyantībhiḥ
Dativeporiṣyantyai poriṣyantībhyām poriṣyantībhyaḥ
Ablativeporiṣyantyāḥ poriṣyantībhyām poriṣyantībhyaḥ
Genitiveporiṣyantyāḥ poriṣyantyoḥ poriṣyantīnām
Locativeporiṣyantyām poriṣyantyoḥ poriṣyantīṣu

Compound poriṣyanti - poriṣyantī -

Adverb -poriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria