Declension table of ?poritavya

Deva

MasculineSingularDualPlural
Nominativeporitavyaḥ poritavyau poritavyāḥ
Vocativeporitavya poritavyau poritavyāḥ
Accusativeporitavyam poritavyau poritavyān
Instrumentalporitavyena poritavyābhyām poritavyaiḥ poritavyebhiḥ
Dativeporitavyāya poritavyābhyām poritavyebhyaḥ
Ablativeporitavyāt poritavyābhyām poritavyebhyaḥ
Genitiveporitavyasya poritavyayoḥ poritavyānām
Locativeporitavye poritavyayoḥ poritavyeṣu

Compound poritavya -

Adverb -poritavyam -poritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria