Declension table of ?puramāṇa

Deva

MasculineSingularDualPlural
Nominativepuramāṇaḥ puramāṇau puramāṇāḥ
Vocativepuramāṇa puramāṇau puramāṇāḥ
Accusativepuramāṇam puramāṇau puramāṇān
Instrumentalpuramāṇena puramāṇābhyām puramāṇaiḥ puramāṇebhiḥ
Dativepuramāṇāya puramāṇābhyām puramāṇebhyaḥ
Ablativepuramāṇāt puramāṇābhyām puramāṇebhyaḥ
Genitivepuramāṇasya puramāṇayoḥ puramāṇānām
Locativepuramāṇe puramāṇayoḥ puramāṇeṣu

Compound puramāṇa -

Adverb -puramāṇam -puramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria