Declension table of ?puramāṇa

Deva

NeuterSingularDualPlural
Nominativepuramāṇam puramāṇe puramāṇāni
Vocativepuramāṇa puramāṇe puramāṇāni
Accusativepuramāṇam puramāṇe puramāṇāni
Instrumentalpuramāṇena puramāṇābhyām puramāṇaiḥ
Dativepuramāṇāya puramāṇābhyām puramāṇebhyaḥ
Ablativepuramāṇāt puramāṇābhyām puramāṇebhyaḥ
Genitivepuramāṇasya puramāṇayoḥ puramāṇānām
Locativepuramāṇe puramāṇayoḥ puramāṇeṣu

Compound puramāṇa -

Adverb -puramāṇam -puramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria