Declension table of ?poriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeporiṣyamāṇā poriṣyamāṇe poriṣyamāṇāḥ
Vocativeporiṣyamāṇe poriṣyamāṇe poriṣyamāṇāḥ
Accusativeporiṣyamāṇām poriṣyamāṇe poriṣyamāṇāḥ
Instrumentalporiṣyamāṇayā poriṣyamāṇābhyām poriṣyamāṇābhiḥ
Dativeporiṣyamāṇāyai poriṣyamāṇābhyām poriṣyamāṇābhyaḥ
Ablativeporiṣyamāṇāyāḥ poriṣyamāṇābhyām poriṣyamāṇābhyaḥ
Genitiveporiṣyamāṇāyāḥ poriṣyamāṇayoḥ poriṣyamāṇānām
Locativeporiṣyamāṇāyām poriṣyamāṇayoḥ poriṣyamāṇāsu

Adverb -poriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria