Conjugation tables of ?peṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpeṣāmi peṣāvaḥ peṣāmaḥ
Secondpeṣasi peṣathaḥ peṣatha
Thirdpeṣati peṣataḥ peṣanti


MiddleSingularDualPlural
Firstpeṣe peṣāvahe peṣāmahe
Secondpeṣase peṣethe peṣadhve
Thirdpeṣate peṣete peṣante


PassiveSingularDualPlural
Firstpeṣye peṣyāvahe peṣyāmahe
Secondpeṣyase peṣyethe peṣyadhve
Thirdpeṣyate peṣyete peṣyante


Imperfect

ActiveSingularDualPlural
Firstapeṣam apeṣāva apeṣāma
Secondapeṣaḥ apeṣatam apeṣata
Thirdapeṣat apeṣatām apeṣan


MiddleSingularDualPlural
Firstapeṣe apeṣāvahi apeṣāmahi
Secondapeṣathāḥ apeṣethām apeṣadhvam
Thirdapeṣata apeṣetām apeṣanta


PassiveSingularDualPlural
Firstapeṣye apeṣyāvahi apeṣyāmahi
Secondapeṣyathāḥ apeṣyethām apeṣyadhvam
Thirdapeṣyata apeṣyetām apeṣyanta


Optative

ActiveSingularDualPlural
Firstpeṣeyam peṣeva peṣema
Secondpeṣeḥ peṣetam peṣeta
Thirdpeṣet peṣetām peṣeyuḥ


MiddleSingularDualPlural
Firstpeṣeya peṣevahi peṣemahi
Secondpeṣethāḥ peṣeyāthām peṣedhvam
Thirdpeṣeta peṣeyātām peṣeran


PassiveSingularDualPlural
Firstpeṣyeya peṣyevahi peṣyemahi
Secondpeṣyethāḥ peṣyeyāthām peṣyedhvam
Thirdpeṣyeta peṣyeyātām peṣyeran


Imperative

ActiveSingularDualPlural
Firstpeṣāṇi peṣāva peṣāma
Secondpeṣa peṣatam peṣata
Thirdpeṣatu peṣatām peṣantu


MiddleSingularDualPlural
Firstpeṣai peṣāvahai peṣāmahai
Secondpeṣasva peṣethām peṣadhvam
Thirdpeṣatām peṣetām peṣantām


PassiveSingularDualPlural
Firstpeṣyai peṣyāvahai peṣyāmahai
Secondpeṣyasva peṣyethām peṣyadhvam
Thirdpeṣyatām peṣyetām peṣyantām


Future

ActiveSingularDualPlural
Firstpeṣiṣyāmi peṣiṣyāvaḥ peṣiṣyāmaḥ
Secondpeṣiṣyasi peṣiṣyathaḥ peṣiṣyatha
Thirdpeṣiṣyati peṣiṣyataḥ peṣiṣyanti


MiddleSingularDualPlural
Firstpeṣiṣye peṣiṣyāvahe peṣiṣyāmahe
Secondpeṣiṣyase peṣiṣyethe peṣiṣyadhve
Thirdpeṣiṣyate peṣiṣyete peṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpeṣitāsmi peṣitāsvaḥ peṣitāsmaḥ
Secondpeṣitāsi peṣitāsthaḥ peṣitāstha
Thirdpeṣitā peṣitārau peṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapeṣa papeṣiva papeṣima
Secondpapeṣitha papeṣathuḥ papeṣa
Thirdpapeṣa papeṣatuḥ papeṣuḥ


MiddleSingularDualPlural
Firstpapeṣe papeṣivahe papeṣimahe
Secondpapeṣiṣe papeṣāthe papeṣidhve
Thirdpapeṣe papeṣāte papeṣire


Benedictive

ActiveSingularDualPlural
Firstpeṣyāsam peṣyāsva peṣyāsma
Secondpeṣyāḥ peṣyāstam peṣyāsta
Thirdpeṣyāt peṣyāstām peṣyāsuḥ

Participles

Past Passive Participle
peṣṭa m. n. peṣṭā f.

Past Active Participle
peṣṭavat m. n. peṣṭavatī f.

Present Active Participle
peṣat m. n. peṣantī f.

Present Middle Participle
peṣamāṇa m. n. peṣamāṇā f.

Present Passive Participle
peṣyamāṇa m. n. peṣyamāṇā f.

Future Active Participle
peṣiṣyat m. n. peṣiṣyantī f.

Future Middle Participle
peṣiṣyamāṇa m. n. peṣiṣyamāṇā f.

Future Passive Participle
peṣitavya m. n. peṣitavyā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
peṣaṇīya m. n. peṣaṇīyā f.

Perfect Active Participle
papeṣvas m. n. papeṣuṣī f.

Perfect Middle Participle
papeṣāṇa m. n. papeṣāṇā f.

Indeclinable forms

Infinitive
peṣitum

Absolutive
peṣṭvā

Absolutive
-peṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria