Declension table of ?peṣitavya

Deva

MasculineSingularDualPlural
Nominativepeṣitavyaḥ peṣitavyau peṣitavyāḥ
Vocativepeṣitavya peṣitavyau peṣitavyāḥ
Accusativepeṣitavyam peṣitavyau peṣitavyān
Instrumentalpeṣitavyena peṣitavyābhyām peṣitavyaiḥ peṣitavyebhiḥ
Dativepeṣitavyāya peṣitavyābhyām peṣitavyebhyaḥ
Ablativepeṣitavyāt peṣitavyābhyām peṣitavyebhyaḥ
Genitivepeṣitavyasya peṣitavyayoḥ peṣitavyānām
Locativepeṣitavye peṣitavyayoḥ peṣitavyeṣu

Compound peṣitavya -

Adverb -peṣitavyam -peṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria