Declension table of ?peṣamāṇa

Deva

MasculineSingularDualPlural
Nominativepeṣamāṇaḥ peṣamāṇau peṣamāṇāḥ
Vocativepeṣamāṇa peṣamāṇau peṣamāṇāḥ
Accusativepeṣamāṇam peṣamāṇau peṣamāṇān
Instrumentalpeṣamāṇena peṣamāṇābhyām peṣamāṇaiḥ peṣamāṇebhiḥ
Dativepeṣamāṇāya peṣamāṇābhyām peṣamāṇebhyaḥ
Ablativepeṣamāṇāt peṣamāṇābhyām peṣamāṇebhyaḥ
Genitivepeṣamāṇasya peṣamāṇayoḥ peṣamāṇānām
Locativepeṣamāṇe peṣamāṇayoḥ peṣamāṇeṣu

Compound peṣamāṇa -

Adverb -peṣamāṇam -peṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria