Declension table of ?peṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativepeṣiṣyantī peṣiṣyantyau peṣiṣyantyaḥ
Vocativepeṣiṣyanti peṣiṣyantyau peṣiṣyantyaḥ
Accusativepeṣiṣyantīm peṣiṣyantyau peṣiṣyantīḥ
Instrumentalpeṣiṣyantyā peṣiṣyantībhyām peṣiṣyantībhiḥ
Dativepeṣiṣyantyai peṣiṣyantībhyām peṣiṣyantībhyaḥ
Ablativepeṣiṣyantyāḥ peṣiṣyantībhyām peṣiṣyantībhyaḥ
Genitivepeṣiṣyantyāḥ peṣiṣyantyoḥ peṣiṣyantīnām
Locativepeṣiṣyantyām peṣiṣyantyoḥ peṣiṣyantīṣu

Compound peṣiṣyanti - peṣiṣyantī -

Adverb -peṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria