Declension table of ?peṣiṣyat

Deva

MasculineSingularDualPlural
Nominativepeṣiṣyan peṣiṣyantau peṣiṣyantaḥ
Vocativepeṣiṣyan peṣiṣyantau peṣiṣyantaḥ
Accusativepeṣiṣyantam peṣiṣyantau peṣiṣyataḥ
Instrumentalpeṣiṣyatā peṣiṣyadbhyām peṣiṣyadbhiḥ
Dativepeṣiṣyate peṣiṣyadbhyām peṣiṣyadbhyaḥ
Ablativepeṣiṣyataḥ peṣiṣyadbhyām peṣiṣyadbhyaḥ
Genitivepeṣiṣyataḥ peṣiṣyatoḥ peṣiṣyatām
Locativepeṣiṣyati peṣiṣyatoḥ peṣiṣyatsu

Compound peṣiṣyat -

Adverb -peṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria