Declension table of ?peṣamāṇa

Deva

NeuterSingularDualPlural
Nominativepeṣamāṇam peṣamāṇe peṣamāṇāni
Vocativepeṣamāṇa peṣamāṇe peṣamāṇāni
Accusativepeṣamāṇam peṣamāṇe peṣamāṇāni
Instrumentalpeṣamāṇena peṣamāṇābhyām peṣamāṇaiḥ
Dativepeṣamāṇāya peṣamāṇābhyām peṣamāṇebhyaḥ
Ablativepeṣamāṇāt peṣamāṇābhyām peṣamāṇebhyaḥ
Genitivepeṣamāṇasya peṣamāṇayoḥ peṣamāṇānām
Locativepeṣamāṇe peṣamāṇayoḥ peṣamāṇeṣu

Compound peṣamāṇa -

Adverb -peṣamāṇam -peṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria