Conjugation tables of ?muj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmojayāmi mojayāvaḥ mojayāmaḥ
Secondmojayasi mojayathaḥ mojayatha
Thirdmojayati mojayataḥ mojayanti


MiddleSingularDualPlural
Firstmojaye mojayāvahe mojayāmahe
Secondmojayase mojayethe mojayadhve
Thirdmojayate mojayete mojayante


PassiveSingularDualPlural
Firstmojye mojyāvahe mojyāmahe
Secondmojyase mojyethe mojyadhve
Thirdmojyate mojyete mojyante


Imperfect

ActiveSingularDualPlural
Firstamojayam amojayāva amojayāma
Secondamojayaḥ amojayatam amojayata
Thirdamojayat amojayatām amojayan


MiddleSingularDualPlural
Firstamojaye amojayāvahi amojayāmahi
Secondamojayathāḥ amojayethām amojayadhvam
Thirdamojayata amojayetām amojayanta


PassiveSingularDualPlural
Firstamojye amojyāvahi amojyāmahi
Secondamojyathāḥ amojyethām amojyadhvam
Thirdamojyata amojyetām amojyanta


Optative

ActiveSingularDualPlural
Firstmojayeyam mojayeva mojayema
Secondmojayeḥ mojayetam mojayeta
Thirdmojayet mojayetām mojayeyuḥ


MiddleSingularDualPlural
Firstmojayeya mojayevahi mojayemahi
Secondmojayethāḥ mojayeyāthām mojayedhvam
Thirdmojayeta mojayeyātām mojayeran


PassiveSingularDualPlural
Firstmojyeya mojyevahi mojyemahi
Secondmojyethāḥ mojyeyāthām mojyedhvam
Thirdmojyeta mojyeyātām mojyeran


Imperative

ActiveSingularDualPlural
Firstmojayāni mojayāva mojayāma
Secondmojaya mojayatam mojayata
Thirdmojayatu mojayatām mojayantu


MiddleSingularDualPlural
Firstmojayai mojayāvahai mojayāmahai
Secondmojayasva mojayethām mojayadhvam
Thirdmojayatām mojayetām mojayantām


PassiveSingularDualPlural
Firstmojyai mojyāvahai mojyāmahai
Secondmojyasva mojyethām mojyadhvam
Thirdmojyatām mojyetām mojyantām


Future

ActiveSingularDualPlural
Firstmojayiṣyāmi mojayiṣyāvaḥ mojayiṣyāmaḥ
Secondmojayiṣyasi mojayiṣyathaḥ mojayiṣyatha
Thirdmojayiṣyati mojayiṣyataḥ mojayiṣyanti


MiddleSingularDualPlural
Firstmojayiṣye mojayiṣyāvahe mojayiṣyāmahe
Secondmojayiṣyase mojayiṣyethe mojayiṣyadhve
Thirdmojayiṣyate mojayiṣyete mojayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmojayitāsmi mojayitāsvaḥ mojayitāsmaḥ
Secondmojayitāsi mojayitāsthaḥ mojayitāstha
Thirdmojayitā mojayitārau mojayitāraḥ

Participles

Past Passive Participle
mojita m. n. mojitā f.

Past Active Participle
mojitavat m. n. mojitavatī f.

Present Active Participle
mojayat m. n. mojayantī f.

Present Middle Participle
mojayamāna m. n. mojayamānā f.

Present Passive Participle
mojyamāna m. n. mojyamānā f.

Future Active Participle
mojayiṣyat m. n. mojayiṣyantī f.

Future Middle Participle
mojayiṣyamāṇa m. n. mojayiṣyamāṇā f.

Future Passive Participle
mojayitavya m. n. mojayitavyā f.

Future Passive Participle
mojya m. n. mojyā f.

Future Passive Participle
mojanīya m. n. mojanīyā f.

Indeclinable forms

Infinitive
mojayitum

Absolutive
mojayitvā

Absolutive
-mojayya

Periphrastic Perfect
mojayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria