Declension table of ?mojayitavya

Deva

NeuterSingularDualPlural
Nominativemojayitavyam mojayitavye mojayitavyāni
Vocativemojayitavya mojayitavye mojayitavyāni
Accusativemojayitavyam mojayitavye mojayitavyāni
Instrumentalmojayitavyena mojayitavyābhyām mojayitavyaiḥ
Dativemojayitavyāya mojayitavyābhyām mojayitavyebhyaḥ
Ablativemojayitavyāt mojayitavyābhyām mojayitavyebhyaḥ
Genitivemojayitavyasya mojayitavyayoḥ mojayitavyānām
Locativemojayitavye mojayitavyayoḥ mojayitavyeṣu

Compound mojayitavya -

Adverb -mojayitavyam -mojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria