Declension table of ?mojayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemojayiṣyamāṇaḥ mojayiṣyamāṇau mojayiṣyamāṇāḥ
Vocativemojayiṣyamāṇa mojayiṣyamāṇau mojayiṣyamāṇāḥ
Accusativemojayiṣyamāṇam mojayiṣyamāṇau mojayiṣyamāṇān
Instrumentalmojayiṣyamāṇena mojayiṣyamāṇābhyām mojayiṣyamāṇaiḥ mojayiṣyamāṇebhiḥ
Dativemojayiṣyamāṇāya mojayiṣyamāṇābhyām mojayiṣyamāṇebhyaḥ
Ablativemojayiṣyamāṇāt mojayiṣyamāṇābhyām mojayiṣyamāṇebhyaḥ
Genitivemojayiṣyamāṇasya mojayiṣyamāṇayoḥ mojayiṣyamāṇānām
Locativemojayiṣyamāṇe mojayiṣyamāṇayoḥ mojayiṣyamāṇeṣu

Compound mojayiṣyamāṇa -

Adverb -mojayiṣyamāṇam -mojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria