Declension table of ?mojayitavya

Deva

MasculineSingularDualPlural
Nominativemojayitavyaḥ mojayitavyau mojayitavyāḥ
Vocativemojayitavya mojayitavyau mojayitavyāḥ
Accusativemojayitavyam mojayitavyau mojayitavyān
Instrumentalmojayitavyena mojayitavyābhyām mojayitavyaiḥ mojayitavyebhiḥ
Dativemojayitavyāya mojayitavyābhyām mojayitavyebhyaḥ
Ablativemojayitavyāt mojayitavyābhyām mojayitavyebhyaḥ
Genitivemojayitavyasya mojayitavyayoḥ mojayitavyānām
Locativemojayitavye mojayitavyayoḥ mojayitavyeṣu

Compound mojayitavya -

Adverb -mojayitavyam -mojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria