Declension table of ?mojayiṣyat

Deva

NeuterSingularDualPlural
Nominativemojayiṣyat mojayiṣyantī mojayiṣyatī mojayiṣyanti
Vocativemojayiṣyat mojayiṣyantī mojayiṣyatī mojayiṣyanti
Accusativemojayiṣyat mojayiṣyantī mojayiṣyatī mojayiṣyanti
Instrumentalmojayiṣyatā mojayiṣyadbhyām mojayiṣyadbhiḥ
Dativemojayiṣyate mojayiṣyadbhyām mojayiṣyadbhyaḥ
Ablativemojayiṣyataḥ mojayiṣyadbhyām mojayiṣyadbhyaḥ
Genitivemojayiṣyataḥ mojayiṣyatoḥ mojayiṣyatām
Locativemojayiṣyati mojayiṣyatoḥ mojayiṣyatsu

Adverb -mojayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria