Declension table of ?mojayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemojayiṣyamāṇā mojayiṣyamāṇe mojayiṣyamāṇāḥ
Vocativemojayiṣyamāṇe mojayiṣyamāṇe mojayiṣyamāṇāḥ
Accusativemojayiṣyamāṇām mojayiṣyamāṇe mojayiṣyamāṇāḥ
Instrumentalmojayiṣyamāṇayā mojayiṣyamāṇābhyām mojayiṣyamāṇābhiḥ
Dativemojayiṣyamāṇāyai mojayiṣyamāṇābhyām mojayiṣyamāṇābhyaḥ
Ablativemojayiṣyamāṇāyāḥ mojayiṣyamāṇābhyām mojayiṣyamāṇābhyaḥ
Genitivemojayiṣyamāṇāyāḥ mojayiṣyamāṇayoḥ mojayiṣyamāṇānām
Locativemojayiṣyamāṇāyām mojayiṣyamāṇayoḥ mojayiṣyamāṇāsu

Adverb -mojayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria