Conjugation tables of ?mruc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmrocāmi mrocāvaḥ mrocāmaḥ
Secondmrocasi mrocathaḥ mrocatha
Thirdmrocati mrocataḥ mrocanti


MiddleSingularDualPlural
Firstmroce mrocāvahe mrocāmahe
Secondmrocase mrocethe mrocadhve
Thirdmrocate mrocete mrocante


PassiveSingularDualPlural
Firstmrucye mrucyāvahe mrucyāmahe
Secondmrucyase mrucyethe mrucyadhve
Thirdmrucyate mrucyete mrucyante


Imperfect

ActiveSingularDualPlural
Firstamrocam amrocāva amrocāma
Secondamrocaḥ amrocatam amrocata
Thirdamrocat amrocatām amrocan


MiddleSingularDualPlural
Firstamroce amrocāvahi amrocāmahi
Secondamrocathāḥ amrocethām amrocadhvam
Thirdamrocata amrocetām amrocanta


PassiveSingularDualPlural
Firstamrucye amrucyāvahi amrucyāmahi
Secondamrucyathāḥ amrucyethām amrucyadhvam
Thirdamrucyata amrucyetām amrucyanta


Optative

ActiveSingularDualPlural
Firstmroceyam mroceva mrocema
Secondmroceḥ mrocetam mroceta
Thirdmrocet mrocetām mroceyuḥ


MiddleSingularDualPlural
Firstmroceya mrocevahi mrocemahi
Secondmrocethāḥ mroceyāthām mrocedhvam
Thirdmroceta mroceyātām mroceran


PassiveSingularDualPlural
Firstmrucyeya mrucyevahi mrucyemahi
Secondmrucyethāḥ mrucyeyāthām mrucyedhvam
Thirdmrucyeta mrucyeyātām mrucyeran


Imperative

ActiveSingularDualPlural
Firstmrocāni mrocāva mrocāma
Secondmroca mrocatam mrocata
Thirdmrocatu mrocatām mrocantu


MiddleSingularDualPlural
Firstmrocai mrocāvahai mrocāmahai
Secondmrocasva mrocethām mrocadhvam
Thirdmrocatām mrocetām mrocantām


PassiveSingularDualPlural
Firstmrucyai mrucyāvahai mrucyāmahai
Secondmrucyasva mrucyethām mrucyadhvam
Thirdmrucyatām mrucyetām mrucyantām


Future

ActiveSingularDualPlural
Firstmrociṣyāmi mrociṣyāvaḥ mrociṣyāmaḥ
Secondmrociṣyasi mrociṣyathaḥ mrociṣyatha
Thirdmrociṣyati mrociṣyataḥ mrociṣyanti


MiddleSingularDualPlural
Firstmrociṣye mrociṣyāvahe mrociṣyāmahe
Secondmrociṣyase mrociṣyethe mrociṣyadhve
Thirdmrociṣyate mrociṣyete mrociṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmrocitāsmi mrocitāsvaḥ mrocitāsmaḥ
Secondmrocitāsi mrocitāsthaḥ mrocitāstha
Thirdmrocitā mrocitārau mrocitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumroca mumruciva mumrucima
Secondmumrocitha mumrucathuḥ mumruca
Thirdmumroca mumrucatuḥ mumrucuḥ


MiddleSingularDualPlural
Firstmumruce mumrucivahe mumrucimahe
Secondmumruciṣe mumrucāthe mumrucidhve
Thirdmumruce mumrucāte mumrucire


Benedictive

ActiveSingularDualPlural
Firstmrucyāsam mrucyāsva mrucyāsma
Secondmrucyāḥ mrucyāstam mrucyāsta
Thirdmrucyāt mrucyāstām mrucyāsuḥ

Participles

Past Passive Participle
mrukta m. n. mruktā f.

Past Active Participle
mruktavat m. n. mruktavatī f.

Present Active Participle
mrocat m. n. mrocantī f.

Present Middle Participle
mrocamāna m. n. mrocamānā f.

Present Passive Participle
mrucyamāna m. n. mrucyamānā f.

Future Active Participle
mrociṣyat m. n. mrociṣyantī f.

Future Middle Participle
mrociṣyamāṇa m. n. mrociṣyamāṇā f.

Future Passive Participle
mrocitavya m. n. mrocitavyā f.

Future Passive Participle
mrokya m. n. mrokyā f.

Future Passive Participle
mrocanīya m. n. mrocanīyā f.

Perfect Active Participle
mumrucvas m. n. mumrucuṣī f.

Perfect Middle Participle
mumrucāna m. n. mumrucānā f.

Indeclinable forms

Infinitive
mrocitum

Absolutive
mruktvā

Absolutive
-mrucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria