Declension table of ?mumrucāna

Deva

NeuterSingularDualPlural
Nominativemumrucānam mumrucāne mumrucānāni
Vocativemumrucāna mumrucāne mumrucānāni
Accusativemumrucānam mumrucāne mumrucānāni
Instrumentalmumrucānena mumrucānābhyām mumrucānaiḥ
Dativemumrucānāya mumrucānābhyām mumrucānebhyaḥ
Ablativemumrucānāt mumrucānābhyām mumrucānebhyaḥ
Genitivemumrucānasya mumrucānayoḥ mumrucānānām
Locativemumrucāne mumrucānayoḥ mumrucāneṣu

Compound mumrucāna -

Adverb -mumrucānam -mumrucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria