Declension table of ?mruktavat

Deva

MasculineSingularDualPlural
Nominativemruktavān mruktavantau mruktavantaḥ
Vocativemruktavan mruktavantau mruktavantaḥ
Accusativemruktavantam mruktavantau mruktavataḥ
Instrumentalmruktavatā mruktavadbhyām mruktavadbhiḥ
Dativemruktavate mruktavadbhyām mruktavadbhyaḥ
Ablativemruktavataḥ mruktavadbhyām mruktavadbhyaḥ
Genitivemruktavataḥ mruktavatoḥ mruktavatām
Locativemruktavati mruktavatoḥ mruktavatsu

Compound mruktavat -

Adverb -mruktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria