Declension table of ?mrocat

Deva

MasculineSingularDualPlural
Nominativemrocan mrocantau mrocantaḥ
Vocativemrocan mrocantau mrocantaḥ
Accusativemrocantam mrocantau mrocataḥ
Instrumentalmrocatā mrocadbhyām mrocadbhiḥ
Dativemrocate mrocadbhyām mrocadbhyaḥ
Ablativemrocataḥ mrocadbhyām mrocadbhyaḥ
Genitivemrocataḥ mrocatoḥ mrocatām
Locativemrocati mrocatoḥ mrocatsu

Compound mrocat -

Adverb -mrocantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria