Declension table of ?mrociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemrociṣyamāṇaḥ mrociṣyamāṇau mrociṣyamāṇāḥ
Vocativemrociṣyamāṇa mrociṣyamāṇau mrociṣyamāṇāḥ
Accusativemrociṣyamāṇam mrociṣyamāṇau mrociṣyamāṇān
Instrumentalmrociṣyamāṇena mrociṣyamāṇābhyām mrociṣyamāṇaiḥ mrociṣyamāṇebhiḥ
Dativemrociṣyamāṇāya mrociṣyamāṇābhyām mrociṣyamāṇebhyaḥ
Ablativemrociṣyamāṇāt mrociṣyamāṇābhyām mrociṣyamāṇebhyaḥ
Genitivemrociṣyamāṇasya mrociṣyamāṇayoḥ mrociṣyamāṇānām
Locativemrociṣyamāṇe mrociṣyamāṇayoḥ mrociṣyamāṇeṣu

Compound mrociṣyamāṇa -

Adverb -mrociṣyamāṇam -mrociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria