Declension table of ?mumrucuṣī

Deva

FeminineSingularDualPlural
Nominativemumrucuṣī mumrucuṣyau mumrucuṣyaḥ
Vocativemumrucuṣi mumrucuṣyau mumrucuṣyaḥ
Accusativemumrucuṣīm mumrucuṣyau mumrucuṣīḥ
Instrumentalmumrucuṣyā mumrucuṣībhyām mumrucuṣībhiḥ
Dativemumrucuṣyai mumrucuṣībhyām mumrucuṣībhyaḥ
Ablativemumrucuṣyāḥ mumrucuṣībhyām mumrucuṣībhyaḥ
Genitivemumrucuṣyāḥ mumrucuṣyoḥ mumrucuṣīṇām
Locativemumrucuṣyām mumrucuṣyoḥ mumrucuṣīṣu

Compound mumrucuṣi - mumrucuṣī -

Adverb -mumrucuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria