Conjugation tables of ?kev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkevāmi kevāvaḥ kevāmaḥ
Secondkevasi kevathaḥ kevatha
Thirdkevati kevataḥ kevanti


MiddleSingularDualPlural
Firstkeve kevāvahe kevāmahe
Secondkevase kevethe kevadhve
Thirdkevate kevete kevante


PassiveSingularDualPlural
Firstkevye kevyāvahe kevyāmahe
Secondkevyase kevyethe kevyadhve
Thirdkevyate kevyete kevyante


Imperfect

ActiveSingularDualPlural
Firstakevam akevāva akevāma
Secondakevaḥ akevatam akevata
Thirdakevat akevatām akevan


MiddleSingularDualPlural
Firstakeve akevāvahi akevāmahi
Secondakevathāḥ akevethām akevadhvam
Thirdakevata akevetām akevanta


PassiveSingularDualPlural
Firstakevye akevyāvahi akevyāmahi
Secondakevyathāḥ akevyethām akevyadhvam
Thirdakevyata akevyetām akevyanta


Optative

ActiveSingularDualPlural
Firstkeveyam keveva kevema
Secondkeveḥ kevetam keveta
Thirdkevet kevetām keveyuḥ


MiddleSingularDualPlural
Firstkeveya kevevahi kevemahi
Secondkevethāḥ keveyāthām kevedhvam
Thirdkeveta keveyātām keveran


PassiveSingularDualPlural
Firstkevyeya kevyevahi kevyemahi
Secondkevyethāḥ kevyeyāthām kevyedhvam
Thirdkevyeta kevyeyātām kevyeran


Imperative

ActiveSingularDualPlural
Firstkevāni kevāva kevāma
Secondkeva kevatam kevata
Thirdkevatu kevatām kevantu


MiddleSingularDualPlural
Firstkevai kevāvahai kevāmahai
Secondkevasva kevethām kevadhvam
Thirdkevatām kevetām kevantām


PassiveSingularDualPlural
Firstkevyai kevyāvahai kevyāmahai
Secondkevyasva kevyethām kevyadhvam
Thirdkevyatām kevyetām kevyantām


Future

ActiveSingularDualPlural
Firstkeviṣyāmi keviṣyāvaḥ keviṣyāmaḥ
Secondkeviṣyasi keviṣyathaḥ keviṣyatha
Thirdkeviṣyati keviṣyataḥ keviṣyanti


MiddleSingularDualPlural
Firstkeviṣye keviṣyāvahe keviṣyāmahe
Secondkeviṣyase keviṣyethe keviṣyadhve
Thirdkeviṣyate keviṣyete keviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkevitāsmi kevitāsvaḥ kevitāsmaḥ
Secondkevitāsi kevitāsthaḥ kevitāstha
Thirdkevitā kevitārau kevitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakeva cakeviva cakevima
Secondcakevitha cakevathuḥ cakeva
Thirdcakeva cakevatuḥ cakevuḥ


MiddleSingularDualPlural
Firstcakeve cakevivahe cakevimahe
Secondcakeviṣe cakevāthe cakevidhve
Thirdcakeve cakevāte cakevire


Benedictive

ActiveSingularDualPlural
Firstkevyāsam kevyāsva kevyāsma
Secondkevyāḥ kevyāstam kevyāsta
Thirdkevyāt kevyāstām kevyāsuḥ

Participles

Past Passive Participle
kevta m. n. kevtā f.

Past Active Participle
kevtavat m. n. kevtavatī f.

Present Active Participle
kevat m. n. kevantī f.

Present Middle Participle
kevamāna m. n. kevamānā f.

Present Passive Participle
kevyamāna m. n. kevyamānā f.

Future Active Participle
keviṣyat m. n. keviṣyantī f.

Future Middle Participle
keviṣyamāṇa m. n. keviṣyamāṇā f.

Future Passive Participle
kevitavya m. n. kevitavyā f.

Future Passive Participle
kevya m. n. kevyā f.

Future Passive Participle
kevanīya m. n. kevanīyā f.

Perfect Active Participle
cakevvas m. n. cakevuṣī f.

Perfect Middle Participle
cakevāna m. n. cakevānā f.

Indeclinable forms

Infinitive
kevitum

Absolutive
kevtvā

Absolutive
-kevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria