Declension table of ?keviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekeviṣyamāṇaḥ keviṣyamāṇau keviṣyamāṇāḥ
Vocativekeviṣyamāṇa keviṣyamāṇau keviṣyamāṇāḥ
Accusativekeviṣyamāṇam keviṣyamāṇau keviṣyamāṇān
Instrumentalkeviṣyamāṇena keviṣyamāṇābhyām keviṣyamāṇaiḥ keviṣyamāṇebhiḥ
Dativekeviṣyamāṇāya keviṣyamāṇābhyām keviṣyamāṇebhyaḥ
Ablativekeviṣyamāṇāt keviṣyamāṇābhyām keviṣyamāṇebhyaḥ
Genitivekeviṣyamāṇasya keviṣyamāṇayoḥ keviṣyamāṇānām
Locativekeviṣyamāṇe keviṣyamāṇayoḥ keviṣyamāṇeṣu

Compound keviṣyamāṇa -

Adverb -keviṣyamāṇam -keviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria