Declension table of ?kevat

Deva

MasculineSingularDualPlural
Nominativekevan kevantau kevantaḥ
Vocativekevan kevantau kevantaḥ
Accusativekevantam kevantau kevataḥ
Instrumentalkevatā kevadbhyām kevadbhiḥ
Dativekevate kevadbhyām kevadbhyaḥ
Ablativekevataḥ kevadbhyām kevadbhyaḥ
Genitivekevataḥ kevatoḥ kevatām
Locativekevati kevatoḥ kevatsu

Compound kevat -

Adverb -kevantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria