Declension table of ?kevitavya

Deva

NeuterSingularDualPlural
Nominativekevitavyam kevitavye kevitavyāni
Vocativekevitavya kevitavye kevitavyāni
Accusativekevitavyam kevitavye kevitavyāni
Instrumentalkevitavyena kevitavyābhyām kevitavyaiḥ
Dativekevitavyāya kevitavyābhyām kevitavyebhyaḥ
Ablativekevitavyāt kevitavyābhyām kevitavyebhyaḥ
Genitivekevitavyasya kevitavyayoḥ kevitavyānām
Locativekevitavye kevitavyayoḥ kevitavyeṣu

Compound kevitavya -

Adverb -kevitavyam -kevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria