Declension table of ?kevtavat

Deva

MasculineSingularDualPlural
Nominativekevtavān kevtavantau kevtavantaḥ
Vocativekevtavan kevtavantau kevtavantaḥ
Accusativekevtavantam kevtavantau kevtavataḥ
Instrumentalkevtavatā kevtavadbhyām kevtavadbhiḥ
Dativekevtavate kevtavadbhyām kevtavadbhyaḥ
Ablativekevtavataḥ kevtavadbhyām kevtavadbhyaḥ
Genitivekevtavataḥ kevtavatoḥ kevtavatām
Locativekevtavati kevtavatoḥ kevtavatsu

Compound kevtavat -

Adverb -kevtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria