Declension table of ?keviṣyat

Deva

MasculineSingularDualPlural
Nominativekeviṣyan keviṣyantau keviṣyantaḥ
Vocativekeviṣyan keviṣyantau keviṣyantaḥ
Accusativekeviṣyantam keviṣyantau keviṣyataḥ
Instrumentalkeviṣyatā keviṣyadbhyām keviṣyadbhiḥ
Dativekeviṣyate keviṣyadbhyām keviṣyadbhyaḥ
Ablativekeviṣyataḥ keviṣyadbhyām keviṣyadbhyaḥ
Genitivekeviṣyataḥ keviṣyatoḥ keviṣyatām
Locativekeviṣyati keviṣyatoḥ keviṣyatsu

Compound keviṣyat -

Adverb -keviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria