Conjugation tables of ?dhras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrasnāmi dhrasnīvaḥ dhrasnīmaḥ
Seconddhrasnāsi dhrasnīthaḥ dhrasnītha
Thirddhrasnāti dhrasnītaḥ dhrasnanti


MiddleSingularDualPlural
Firstdhrasne dhrasnīvahe dhrasnīmahe
Seconddhrasnīṣe dhrasnāthe dhrasnīdhve
Thirddhrasnīte dhrasnāte dhrasnate


PassiveSingularDualPlural
Firstdhrasye dhrasyāvahe dhrasyāmahe
Seconddhrasyase dhrasyethe dhrasyadhve
Thirddhrasyate dhrasyete dhrasyante


Imperfect

ActiveSingularDualPlural
Firstadhrasnām adhrasnīva adhrasnīma
Secondadhrasnāḥ adhrasnītam adhrasnīta
Thirdadhrasnāt adhrasnītām adhrasnan


MiddleSingularDualPlural
Firstadhrasni adhrasnīvahi adhrasnīmahi
Secondadhrasnīthāḥ adhrasnāthām adhrasnīdhvam
Thirdadhrasnīta adhrasnātām adhrasnata


PassiveSingularDualPlural
Firstadhrasye adhrasyāvahi adhrasyāmahi
Secondadhrasyathāḥ adhrasyethām adhrasyadhvam
Thirdadhrasyata adhrasyetām adhrasyanta


Optative

ActiveSingularDualPlural
Firstdhrasnīyām dhrasnīyāva dhrasnīyāma
Seconddhrasnīyāḥ dhrasnīyātam dhrasnīyāta
Thirddhrasnīyāt dhrasnīyātām dhrasnīyuḥ


MiddleSingularDualPlural
Firstdhrasnīya dhrasnīvahi dhrasnīmahi
Seconddhrasnīthāḥ dhrasnīyāthām dhrasnīdhvam
Thirddhrasnīta dhrasnīyātām dhrasnīran


PassiveSingularDualPlural
Firstdhrasyeya dhrasyevahi dhrasyemahi
Seconddhrasyethāḥ dhrasyeyāthām dhrasyedhvam
Thirddhrasyeta dhrasyeyātām dhrasyeran


Imperative

ActiveSingularDualPlural
Firstdhrasnāni dhrasnāva dhrasnāma
Seconddhrasāna dhrasnītam dhrasnīta
Thirddhrasnātu dhrasnītām dhrasnantu


MiddleSingularDualPlural
Firstdhrasnai dhrasnāvahai dhrasnāmahai
Seconddhrasnīṣva dhrasnāthām dhrasnīdhvam
Thirddhrasnītām dhrasnātām dhrasnatām


PassiveSingularDualPlural
Firstdhrasyai dhrasyāvahai dhrasyāmahai
Seconddhrasyasva dhrasyethām dhrasyadhvam
Thirddhrasyatām dhrasyetām dhrasyantām


Future

ActiveSingularDualPlural
Firstdhrasiṣyāmi dhrasiṣyāvaḥ dhrasiṣyāmaḥ
Seconddhrasiṣyasi dhrasiṣyathaḥ dhrasiṣyatha
Thirddhrasiṣyati dhrasiṣyataḥ dhrasiṣyanti


MiddleSingularDualPlural
Firstdhrasiṣye dhrasiṣyāvahe dhrasiṣyāmahe
Seconddhrasiṣyase dhrasiṣyethe dhrasiṣyadhve
Thirddhrasiṣyate dhrasiṣyete dhrasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrasitāsmi dhrasitāsvaḥ dhrasitāsmaḥ
Seconddhrasitāsi dhrasitāsthaḥ dhrasitāstha
Thirddhrasitā dhrasitārau dhrasitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrāsa dadhrasa dadhrasiva dadhrasima
Seconddadhrasitha dadhrasathuḥ dadhrasa
Thirddadhrāsa dadhrasatuḥ dadhrasuḥ


MiddleSingularDualPlural
Firstdadhrase dadhrasivahe dadhrasimahe
Seconddadhrasiṣe dadhrasāthe dadhrasidhve
Thirddadhrase dadhrasāte dadhrasire


Benedictive

ActiveSingularDualPlural
Firstdhrasyāsam dhrasyāsva dhrasyāsma
Seconddhrasyāḥ dhrasyāstam dhrasyāsta
Thirddhrasyāt dhrasyāstām dhrasyāsuḥ

Participles

Past Passive Participle
dhrasta m. n. dhrastā f.

Past Active Participle
dhrastavat m. n. dhrastavatī f.

Present Active Participle
dhrasnat m. n. dhrasnatī f.

Present Middle Participle
dhrasnāna m. n. dhrasnānā f.

Present Passive Participle
dhrasyamāna m. n. dhrasyamānā f.

Future Active Participle
dhrasiṣyat m. n. dhrasiṣyantī f.

Future Middle Participle
dhrasiṣyamāṇa m. n. dhrasiṣyamāṇā f.

Future Passive Participle
dhrasitavya m. n. dhrasitavyā f.

Future Passive Participle
dhrāsya m. n. dhrāsyā f.

Future Passive Participle
dhrasanīya m. n. dhrasanīyā f.

Perfect Active Participle
dadhrasvas m. n. dadhrasuṣī f.

Perfect Middle Participle
dadhrasāna m. n. dadhrasānā f.

Indeclinable forms

Infinitive
dhrasitum

Absolutive
dhrastvā

Absolutive
-dhrasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria