Declension table of ?dhrasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrasiṣyamāṇā dhrasiṣyamāṇe dhrasiṣyamāṇāḥ
Vocativedhrasiṣyamāṇe dhrasiṣyamāṇe dhrasiṣyamāṇāḥ
Accusativedhrasiṣyamāṇām dhrasiṣyamāṇe dhrasiṣyamāṇāḥ
Instrumentaldhrasiṣyamāṇayā dhrasiṣyamāṇābhyām dhrasiṣyamāṇābhiḥ
Dativedhrasiṣyamāṇāyai dhrasiṣyamāṇābhyām dhrasiṣyamāṇābhyaḥ
Ablativedhrasiṣyamāṇāyāḥ dhrasiṣyamāṇābhyām dhrasiṣyamāṇābhyaḥ
Genitivedhrasiṣyamāṇāyāḥ dhrasiṣyamāṇayoḥ dhrasiṣyamāṇānām
Locativedhrasiṣyamāṇāyām dhrasiṣyamāṇayoḥ dhrasiṣyamāṇāsu

Adverb -dhrasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria