Declension table of ?dhrasiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhrasiṣyantī dhrasiṣyantyau dhrasiṣyantyaḥ
Vocativedhrasiṣyanti dhrasiṣyantyau dhrasiṣyantyaḥ
Accusativedhrasiṣyantīm dhrasiṣyantyau dhrasiṣyantīḥ
Instrumentaldhrasiṣyantyā dhrasiṣyantībhyām dhrasiṣyantībhiḥ
Dativedhrasiṣyantyai dhrasiṣyantībhyām dhrasiṣyantībhyaḥ
Ablativedhrasiṣyantyāḥ dhrasiṣyantībhyām dhrasiṣyantībhyaḥ
Genitivedhrasiṣyantyāḥ dhrasiṣyantyoḥ dhrasiṣyantīnām
Locativedhrasiṣyantyām dhrasiṣyantyoḥ dhrasiṣyantīṣu

Compound dhrasiṣyanti - dhrasiṣyantī -

Adverb -dhrasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria