Declension table of ?dadhrasāna

Deva

MasculineSingularDualPlural
Nominativedadhrasānaḥ dadhrasānau dadhrasānāḥ
Vocativedadhrasāna dadhrasānau dadhrasānāḥ
Accusativedadhrasānam dadhrasānau dadhrasānān
Instrumentaldadhrasānena dadhrasānābhyām dadhrasānaiḥ dadhrasānebhiḥ
Dativedadhrasānāya dadhrasānābhyām dadhrasānebhyaḥ
Ablativedadhrasānāt dadhrasānābhyām dadhrasānebhyaḥ
Genitivedadhrasānasya dadhrasānayoḥ dadhrasānānām
Locativedadhrasāne dadhrasānayoḥ dadhrasāneṣu

Compound dadhrasāna -

Adverb -dadhrasānam -dadhrasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria