तिङन्तावली ?ध्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्रस्नाति ध्रस्नीतः ध्रस्नन्ति
मध्यमध्रस्नासि ध्रस्नीथः ध्रस्नीथ
उत्तमध्रस्नामि ध्रस्नीवः ध्रस्नीमः


आत्मनेपदेएकद्विबहु
प्रथमध्रस्नीते ध्रस्नाते ध्रस्नते
मध्यमध्रस्नीषे ध्रस्नाथे ध्रस्नीध्वे
उत्तमध्रस्ने ध्रस्नीवहे ध्रस्नीमहे


कर्मणिएकद्विबहु
प्रथमध्रस्यते ध्रस्येते ध्रस्यन्ते
मध्यमध्रस्यसे ध्रस्येथे ध्रस्यध्वे
उत्तमध्रस्ये ध्रस्यावहे ध्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्रस्नात् अध्रस्नीताम् अध्रस्नन्
मध्यमअध्रस्नाः अध्रस्नीतम् अध्रस्नीत
उत्तमअध्रस्नाम् अध्रस्नीव अध्रस्नीम


आत्मनेपदेएकद्विबहु
प्रथमअध्रस्नीत अध्रस्नाताम् अध्रस्नत
मध्यमअध्रस्नीथाः अध्रस्नाथाम् अध्रस्नीध्वम्
उत्तमअध्रस्नि अध्रस्नीवहि अध्रस्नीमहि


कर्मणिएकद्विबहु
प्रथमअध्रस्यत अध्रस्येताम् अध्रस्यन्त
मध्यमअध्रस्यथाः अध्रस्येथाम् अध्रस्यध्वम्
उत्तमअध्रस्ये अध्रस्यावहि अध्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रस्नीयात् ध्रस्नीयाताम् ध्रस्नीयुः
मध्यमध्रस्नीयाः ध्रस्नीयातम् ध्रस्नीयात
उत्तमध्रस्नीयाम् ध्रस्नीयाव ध्रस्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमध्रस्नीत ध्रस्नीयाताम् ध्रस्नीरन्
मध्यमध्रस्नीथाः ध्रस्नीयाथाम् ध्रस्नीध्वम्
उत्तमध्रस्नीय ध्रस्नीवहि ध्रस्नीमहि


कर्मणिएकद्विबहु
प्रथमध्रस्येत ध्रस्येयाताम् ध्रस्येरन्
मध्यमध्रस्येथाः ध्रस्येयाथाम् ध्रस्येध्वम्
उत्तमध्रस्येय ध्रस्येवहि ध्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्रस्नातु ध्रस्नीताम् ध्रस्नन्तु
मध्यमध्रसान ध्रस्नीतम् ध्रस्नीत
उत्तमध्रस्नानि ध्रस्नाव ध्रस्नाम


आत्मनेपदेएकद्विबहु
प्रथमध्रस्नीताम् ध्रस्नाताम् ध्रस्नताम्
मध्यमध्रस्नीष्व ध्रस्नाथाम् ध्रस्नीध्वम्
उत्तमध्रस्नै ध्रस्नावहै ध्रस्नामहै


कर्मणिएकद्विबहु
प्रथमध्रस्यताम् ध्रस्येताम् ध्रस्यन्ताम्
मध्यमध्रस्यस्व ध्रस्येथाम् ध्रस्यध्वम्
उत्तमध्रस्यै ध्रस्यावहै ध्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्रसिष्यति ध्रसिष्यतः ध्रसिष्यन्ति
मध्यमध्रसिष्यसि ध्रसिष्यथः ध्रसिष्यथ
उत्तमध्रसिष्यामि ध्रसिष्यावः ध्रसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्रसिष्यते ध्रसिष्येते ध्रसिष्यन्ते
मध्यमध्रसिष्यसे ध्रसिष्येथे ध्रसिष्यध्वे
उत्तमध्रसिष्ये ध्रसिष्यावहे ध्रसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्रसिता ध्रसितारौ ध्रसितारः
मध्यमध्रसितासि ध्रसितास्थः ध्रसितास्थ
उत्तमध्रसितास्मि ध्रसितास्वः ध्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्रास दध्रसतुः दध्रसुः
मध्यमदध्रसिथ दध्रसथुः दध्रस
उत्तमदध्रास दध्रस दध्रसिव दध्रसिम


आत्मनेपदेएकद्विबहु
प्रथमदध्रसे दध्रसाते दध्रसिरे
मध्यमदध्रसिषे दध्रसाथे दध्रसिध्वे
उत्तमदध्रसे दध्रसिवहे दध्रसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रस्यात् ध्रस्यास्ताम् ध्रस्यासुः
मध्यमध्रस्याः ध्रस्यास्तम् ध्रस्यास्त
उत्तमध्रस्यासम् ध्रस्यास्व ध्रस्यास्म

कृदन्त

क्त
ध्रस्त m. n. ध्रस्ता f.

क्तवतु
ध्रस्तवत् m. n. ध्रस्तवती f.

शतृ
ध्रस्नत् m. n. ध्रस्नती f.

शानच्
ध्रस्नान m. n. ध्रस्नाना f.

शानच् कर्मणि
ध्रस्यमान m. n. ध्रस्यमाना f.

लुडादेश पर
ध्रसिष्यत् m. n. ध्रसिष्यन्ती f.

लुडादेश आत्म
ध्रसिष्यमाण m. n. ध्रसिष्यमाणा f.

तव्य
ध्रसितव्य m. n. ध्रसितव्या f.

यत्
ध्रास्य m. n. ध्रास्या f.

अनीयर्
ध्रसनीय m. n. ध्रसनीया f.

लिडादेश पर
दध्रस्वस् m. n. दध्रसुषी f.

लिडादेश आत्म
दध्रसान m. n. दध्रसाना f.

अव्यय

तुमुन्
ध्रसितुम्

क्त्वा
ध्रस्त्वा

ल्यप्
॰ध्रस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria