Declension table of ?dhrasitavya

Deva

NeuterSingularDualPlural
Nominativedhrasitavyam dhrasitavye dhrasitavyāni
Vocativedhrasitavya dhrasitavye dhrasitavyāni
Accusativedhrasitavyam dhrasitavye dhrasitavyāni
Instrumentaldhrasitavyena dhrasitavyābhyām dhrasitavyaiḥ
Dativedhrasitavyāya dhrasitavyābhyām dhrasitavyebhyaḥ
Ablativedhrasitavyāt dhrasitavyābhyām dhrasitavyebhyaḥ
Genitivedhrasitavyasya dhrasitavyayoḥ dhrasitavyānām
Locativedhrasitavye dhrasitavyayoḥ dhrasitavyeṣu

Compound dhrasitavya -

Adverb -dhrasitavyam -dhrasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria