Conjugation tables of ?cuṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṇṭayāmi cuṇṭayāvaḥ cuṇṭayāmaḥ
Secondcuṇṭayasi cuṇṭayathaḥ cuṇṭayatha
Thirdcuṇṭayati cuṇṭayataḥ cuṇṭayanti


MiddleSingularDualPlural
Firstcuṇṭaye cuṇṭayāvahe cuṇṭayāmahe
Secondcuṇṭayase cuṇṭayethe cuṇṭayadhve
Thirdcuṇṭayate cuṇṭayete cuṇṭayante


PassiveSingularDualPlural
Firstcuṇṭye cuṇṭyāvahe cuṇṭyāmahe
Secondcuṇṭyase cuṇṭyethe cuṇṭyadhve
Thirdcuṇṭyate cuṇṭyete cuṇṭyante


Imperfect

ActiveSingularDualPlural
Firstacuṇṭayam acuṇṭayāva acuṇṭayāma
Secondacuṇṭayaḥ acuṇṭayatam acuṇṭayata
Thirdacuṇṭayat acuṇṭayatām acuṇṭayan


MiddleSingularDualPlural
Firstacuṇṭaye acuṇṭayāvahi acuṇṭayāmahi
Secondacuṇṭayathāḥ acuṇṭayethām acuṇṭayadhvam
Thirdacuṇṭayata acuṇṭayetām acuṇṭayanta


PassiveSingularDualPlural
Firstacuṇṭye acuṇṭyāvahi acuṇṭyāmahi
Secondacuṇṭyathāḥ acuṇṭyethām acuṇṭyadhvam
Thirdacuṇṭyata acuṇṭyetām acuṇṭyanta


Optative

ActiveSingularDualPlural
Firstcuṇṭayeyam cuṇṭayeva cuṇṭayema
Secondcuṇṭayeḥ cuṇṭayetam cuṇṭayeta
Thirdcuṇṭayet cuṇṭayetām cuṇṭayeyuḥ


MiddleSingularDualPlural
Firstcuṇṭayeya cuṇṭayevahi cuṇṭayemahi
Secondcuṇṭayethāḥ cuṇṭayeyāthām cuṇṭayedhvam
Thirdcuṇṭayeta cuṇṭayeyātām cuṇṭayeran


PassiveSingularDualPlural
Firstcuṇṭyeya cuṇṭyevahi cuṇṭyemahi
Secondcuṇṭyethāḥ cuṇṭyeyāthām cuṇṭyedhvam
Thirdcuṇṭyeta cuṇṭyeyātām cuṇṭyeran


Imperative

ActiveSingularDualPlural
Firstcuṇṭayāni cuṇṭayāva cuṇṭayāma
Secondcuṇṭaya cuṇṭayatam cuṇṭayata
Thirdcuṇṭayatu cuṇṭayatām cuṇṭayantu


MiddleSingularDualPlural
Firstcuṇṭayai cuṇṭayāvahai cuṇṭayāmahai
Secondcuṇṭayasva cuṇṭayethām cuṇṭayadhvam
Thirdcuṇṭayatām cuṇṭayetām cuṇṭayantām


PassiveSingularDualPlural
Firstcuṇṭyai cuṇṭyāvahai cuṇṭyāmahai
Secondcuṇṭyasva cuṇṭyethām cuṇṭyadhvam
Thirdcuṇṭyatām cuṇṭyetām cuṇṭyantām


Future

ActiveSingularDualPlural
Firstcuṇṭayiṣyāmi cuṇṭayiṣyāvaḥ cuṇṭayiṣyāmaḥ
Secondcuṇṭayiṣyasi cuṇṭayiṣyathaḥ cuṇṭayiṣyatha
Thirdcuṇṭayiṣyati cuṇṭayiṣyataḥ cuṇṭayiṣyanti


MiddleSingularDualPlural
Firstcuṇṭayiṣye cuṇṭayiṣyāvahe cuṇṭayiṣyāmahe
Secondcuṇṭayiṣyase cuṇṭayiṣyethe cuṇṭayiṣyadhve
Thirdcuṇṭayiṣyate cuṇṭayiṣyete cuṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṇṭayitāsmi cuṇṭayitāsvaḥ cuṇṭayitāsmaḥ
Secondcuṇṭayitāsi cuṇṭayitāsthaḥ cuṇṭayitāstha
Thirdcuṇṭayitā cuṇṭayitārau cuṇṭayitāraḥ

Participles

Past Passive Participle
cuṇṭita m. n. cuṇṭitā f.

Past Active Participle
cuṇṭitavat m. n. cuṇṭitavatī f.

Present Active Participle
cuṇṭayat m. n. cuṇṭayantī f.

Present Middle Participle
cuṇṭayamāna m. n. cuṇṭayamānā f.

Present Passive Participle
cuṇṭyamāna m. n. cuṇṭyamānā f.

Future Active Participle
cuṇṭayiṣyat m. n. cuṇṭayiṣyantī f.

Future Middle Participle
cuṇṭayiṣyamāṇa m. n. cuṇṭayiṣyamāṇā f.

Future Passive Participle
cuṇṭayitavya m. n. cuṇṭayitavyā f.

Future Passive Participle
cuṇṭya m. n. cuṇṭyā f.

Future Passive Participle
cuṇṭanīya m. n. cuṇṭanīyā f.

Indeclinable forms

Infinitive
cuṇṭayitum

Absolutive
cuṇṭayitvā

Absolutive
-cuṇṭya

Periphrastic Perfect
cuṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria