Declension table of ?cuṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecuṇṭayiṣyamāṇaḥ cuṇṭayiṣyamāṇau cuṇṭayiṣyamāṇāḥ
Vocativecuṇṭayiṣyamāṇa cuṇṭayiṣyamāṇau cuṇṭayiṣyamāṇāḥ
Accusativecuṇṭayiṣyamāṇam cuṇṭayiṣyamāṇau cuṇṭayiṣyamāṇān
Instrumentalcuṇṭayiṣyamāṇena cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇaiḥ cuṇṭayiṣyamāṇebhiḥ
Dativecuṇṭayiṣyamāṇāya cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇebhyaḥ
Ablativecuṇṭayiṣyamāṇāt cuṇṭayiṣyamāṇābhyām cuṇṭayiṣyamāṇebhyaḥ
Genitivecuṇṭayiṣyamāṇasya cuṇṭayiṣyamāṇayoḥ cuṇṭayiṣyamāṇānām
Locativecuṇṭayiṣyamāṇe cuṇṭayiṣyamāṇayoḥ cuṇṭayiṣyamāṇeṣu

Compound cuṇṭayiṣyamāṇa -

Adverb -cuṇṭayiṣyamāṇam -cuṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria