Declension table of ?cuṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativecuṇṭitavatī cuṇṭitavatyau cuṇṭitavatyaḥ
Vocativecuṇṭitavati cuṇṭitavatyau cuṇṭitavatyaḥ
Accusativecuṇṭitavatīm cuṇṭitavatyau cuṇṭitavatīḥ
Instrumentalcuṇṭitavatyā cuṇṭitavatībhyām cuṇṭitavatībhiḥ
Dativecuṇṭitavatyai cuṇṭitavatībhyām cuṇṭitavatībhyaḥ
Ablativecuṇṭitavatyāḥ cuṇṭitavatībhyām cuṇṭitavatībhyaḥ
Genitivecuṇṭitavatyāḥ cuṇṭitavatyoḥ cuṇṭitavatīnām
Locativecuṇṭitavatyām cuṇṭitavatyoḥ cuṇṭitavatīṣu

Compound cuṇṭitavati - cuṇṭitavatī -

Adverb -cuṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria