Declension table of ?cuṇṭya

Deva

NeuterSingularDualPlural
Nominativecuṇṭyam cuṇṭye cuṇṭyāni
Vocativecuṇṭya cuṇṭye cuṇṭyāni
Accusativecuṇṭyam cuṇṭye cuṇṭyāni
Instrumentalcuṇṭyena cuṇṭyābhyām cuṇṭyaiḥ
Dativecuṇṭyāya cuṇṭyābhyām cuṇṭyebhyaḥ
Ablativecuṇṭyāt cuṇṭyābhyām cuṇṭyebhyaḥ
Genitivecuṇṭyasya cuṇṭyayoḥ cuṇṭyānām
Locativecuṇṭye cuṇṭyayoḥ cuṇṭyeṣu

Compound cuṇṭya -

Adverb -cuṇṭyam -cuṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria