Declension table of ?cuṇṭayitavya

Deva

MasculineSingularDualPlural
Nominativecuṇṭayitavyaḥ cuṇṭayitavyau cuṇṭayitavyāḥ
Vocativecuṇṭayitavya cuṇṭayitavyau cuṇṭayitavyāḥ
Accusativecuṇṭayitavyam cuṇṭayitavyau cuṇṭayitavyān
Instrumentalcuṇṭayitavyena cuṇṭayitavyābhyām cuṇṭayitavyaiḥ cuṇṭayitavyebhiḥ
Dativecuṇṭayitavyāya cuṇṭayitavyābhyām cuṇṭayitavyebhyaḥ
Ablativecuṇṭayitavyāt cuṇṭayitavyābhyām cuṇṭayitavyebhyaḥ
Genitivecuṇṭayitavyasya cuṇṭayitavyayoḥ cuṇṭayitavyānām
Locativecuṇṭayitavye cuṇṭayitavyayoḥ cuṇṭayitavyeṣu

Compound cuṇṭayitavya -

Adverb -cuṇṭayitavyam -cuṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria